||Devi Mahatmyam||

||Durga Sapta Sati||

||Chapter 2||

||om tat sat||

Select text in Devanagari Telugu Kannada Gujarati English

madhyama caritam
mahā lakṣmīdhyānam

ōṁ ||
akṣasrakparaśuṁ gadēṣu kuliśaṁ padmaṁ dhanuḥ kuṇḍikāṁ
daṇḍaṁ śaktimasiṁ ca carma jalajaṁ ghaṭṭāṁ surābhājanam|
śūlaṁ pāśasudarśanē ca dadhatīṁ hastaiḥ pravāḷa prabhāṁ
sēvēsairibhamardinī miha mahālakṣmīṁ sarōjasthitām||

dvitīyādhyāyaḥ ||

ōṁ r̥ṣiruvāca||

dēvāsura mabhūdyuddhaṁ pūrṇamabdaśataṁ purā|
mahiṣē'surāṇāmadhipē dēvānāṁ ca purandarē||1||

tatrāsurairmahāvīryaiḥ dēvasainyaṁ parājitam|
jitvā ca sakalān dēvān indrō'bhūnmahiṣāsura||2||

tataḥ parājitā dēvāḥ padmayōniṁ prajāpatim|
puraskr̥tya gatā statra yatrēśa garuḍadhvajau||3||

yathāvr̥ttaṁ tayōstadvan mahiṣāsura cēṣṭhitam|
tridaśāḥ kathayāmāsuḥ dēvābhi bhavavistaram||4||

sūryēndrāgnyanilēndūnāṁ yamasya varuṇasya ca|
anyēṣāṁ cādhikārān sa svayamēvādhitiṣṭhati||5||

svargān nirākr̥tāḥ sarvē tēna dēvagaṇā bhuvi|
vicaranti yathā martyā mahiṣēṇa durātmanā||6||

ētat vaḥ kathitaṁ sarvaṁ amarārivicēṣṭitaṁ|
śaraṇaṁ vaḥ prapannāḥ smō vadhastasya vicintyatām||7||

itthaṁ niśamya dēvānāṁ vacāṁsi madhusūdanaḥ|
cakāra kōpaṁ śambhuśca bhrukuṭīkuṭilānanau||8||

tatō'ti kōpapūrṇasya cakriṇō vadanāttataḥ|
niścakrāma mahattējō brahmaṇaḥ śaṅkarasya ca||9||

anyēṣāṁ caiva dēvānāṁ śakrādīnāṁ śarīrataḥ|
nirgataṁ su mahattējaḥ taccaikyaṁ samagacchata||10||

atīva tējasaḥ kūṭaṁ jvalantamiva parvatam|
dadr̥śustē surāstatra jvālāvyāptadigantaram||11||

atulaṁ tatra tattējaḥ sarvadēva śarīrajam|
ēkasthaṁ tadabhūn nārī vyāptalōka trayaṁ tviṣā||12||

yadabhūt śāmbhavaṁ tējaḥ tēnājāyata tanmukham|
yāmyēna cā bhavan kēśā bāhavō viṣṇu tējasā||13||

saumyēna stanayōryugmaṁ madhyaṁ caiṁdrēṇa cābhavat|
vāruṇēṇa ca jaṅghōrū nitambhaḥ tējasā bhuvaḥ||14||

brahmaṇaḥ tējasā pādau tadaṁgaḷyō'rka tējasā|
vasūnāṁ ca karāṁguḷyaḥ kaubērēṇa ca nāsikāḥ||15||

tasyāstu dantāḥ sambhūtā prājāpatyēna tējasā|
nayanatritayaṁ jajñē tathā pāvakatējasā||16||

bhruvau ca sandhyayōḥ tējaḥ śravaṇāvanilasya ca|
anyēṣāṁ caiva dēvānāṁ sambhavaḥ tējasāṁ śivā||17||

tataḥ samasta dēvānāṁ tējō rāsi samudbhavām|
tāṁ vilōkya mudaṁ prāpu ramarā mahiṣārditāḥ||18||

śūlaṁ śūlādviniṣkr̥ṣya dadau tasyai pinākadhr̥k|
cakraṁ ca dattavān kr̥ṣṇaḥ samutpāṭya svacakrataḥ||19||

śaṁkhaṁ ca varuṇaḥ śaktiṁ dadau tasyai hutāśanaḥ|
mārutō datta vāṁścāpaṁ bāṇapūrṇē tathēṣudhī||20||

vajramindraḥ samutpāṭya kuliśādamarādhipaḥ |
dadau tasyai sahasrākṣō ghaṇṭhāṁ airāvatādgajāt ||21||

kāladaṇḍādyamō daṇḍaṁ pāśaṁ cāmbhupatirdadhau|
prajāpatiścākṣamālāṁ dadau brahmā kamaṇḍalum||22||

samasta rōma kūpēṣu nijaraśmīn divākaraḥ|
kālaśca dattavān khaḍgaṁ tasyāścarma ca nirmalam||23||

kṣīrōdaścāmalaṁ hāramajarē ca tathāmbarē|
cūḍāmaṇiṁ tathā divyaṁ kuṇḍalē kaṭakāni ca||24||

arthacandraṁ tathā śubhraṁ kēyūrān sarvabāhuṣu|
nūpurau vimalē tadvat grēvēyakamunuttamam ||25||

ajñuguḷīyakaratnāni samastāsvaṁguḷīṣu ca|
viśvakarmā dadau tasyai paraśuṁ cātinirmalam||26||

astrāṇyanēkarūpāṇi tadā'bhēdyaṁ ca daṁśanam|
amlāna paṁkajāṁ mālāṁ śirasyurasi cāparām||27||

adadat jaladhiḥ tasyai paṁkajaṁ cāti śōbhanam|
himavān vāhanaṁ siṁhaṁ ratnāni vividhānica||28||

dadāvaśūnyaṁ surayā pānapātraṁ dhanādhipaḥ|
śēṣaśca sarvanāgēśō mahāmaṇi vibhūṣitam||29||

nāgahāraṁ dadau tasyai dhattē yaḥ pr̥thivī mimām |
anyairapi surairdēvī bhūṣaṇai rāyudhaistathā || 30||

sammānitā nanādōccaiḥ sāṭṭahāsaṁ muhurmuhuḥ|
tasyā nādēna ghōrēṇa kr̥tsna māpūritaṁ nabhaḥ||31||

amāyatātimahatā pratiśabdō mahānabhūt|
cukṣubhuḥ sakalālōkāḥ samudrāśca cakampirē||32||

cacāla vasudhā cēluḥ sakalāśca mahīdharāḥ |
jayēti dēvāśca mudā tāṁ ūcuḥ siṁhavāhinīm||33||

tuṣṭuvurmuniyaścaināṁ bhaktinamrātmamūrtayaḥ|
dr̥ṣṭvā samastaṁ saṁkṣubdhaṁ trailōkyamamarārayaḥ||34||

sannaddhākhilasainyāstē samuttasthurudāyudhāḥ |
āḥ kimēditi krōdhādābhāṣya mahiṣāsuraḥ||35||

abhyadhāvata taṁ śabdaṁ aśēṣaiḥ asurairvr̥taḥ|
sa dadarśa tatō dēvīṁ vyāptalōkatrayāṁ tviṣā||36||

pādākrāntyā natabhuvaṁ kirīṭōllikhitāmbarām|
kṣōbhitā śēṣapātāḷāṁ dhanurjyāniḥ svanēna tām||37||

diśōbhuja sahasrēṇa samantādvāpya saṁsthitām|
tataḥ pravavr̥tē yuddhaṁ tayā dēvyā suradviṣām||38||

śastrāstrairbahudhā muktairādīpita digantaram|
mahiṣāsura sēnānīḥ cikṣurākhyō mahāsuraḥ||39||

yuyudhē cāmaraścānyaiḥ caturaṁga balānvitaḥ|
rathānāmayutaiḥ ṣaḍbhiḥ udagrākhyō mahāsuraḥ||40||

ayudhyatānāṁ yutānāṁ ca sahasrēṇa mahāhanuḥ|
paṁcāśadbhiśca niyutaiḥ asilōmā mahāsuraḥ||41||

ayutānāṁ śataiḥ ṣaḍbhirbhāṣkalō yuyudhē raṇē|
gajavāji sahasraughaiḥ anaikaiḥ parivāritaḥ||42||

vr̥tō rathānāṁ kōṭyā ca yuddhē tasminnayudhyata|
biḍālākhyō'yutānāṁ ca paṁcāśadbhirathāyutaiḥ||43||

yuyuthē saṁyugē tatra rathānāṁ parivāritaḥ|
anyē ca tatrāyutaśō rathanāgahayairvr̥tāḥ||44||

yuyudhuḥ saṁyugē dēvyā saha tatra mahāsurā|
kōṭikōṭisahasraistu rathānāṁ dantināṁ tathā||45||

hayānāṁ ca vr̥tō yuddhē tatrābhūnmahiṣāsuraḥ|
tōmarairbhindipālaiśca śaktibhiḥ musalaistathā||46||

yuyudhuḥ saṁyugē dēvyā khaḍgaiḥ paraśupaṭṭisaiḥ|
kēcicca cikṣipuḥ śaktīḥ kēcit pāśāṁ stathāparē||47||

dēvīṁ khaḍgaprahāraistu tē tāṁ hantuṁ pracakramuḥ|
sāpi dēvī tatastāni śastrāṇyastrāṇi caṇḍikā||48||

līlayaiva praciccēda nijaśastrāstravarṣiṇī|
anāyastānanā dēvī stūyamāna surarṣibhiḥ||49||

mumōcāsuradēhēṣu śastrāṇyastrāṇi cēśvarī|
sō'pi kruddhō dhutasaṭō dēvyā vāhanakēśarī||50||

cacārāsura sainyēṣu vanēṣviva hutāśanaḥ |
niḥśvāsān mumucēyāṁśca yudhyamānāraṇē'mbikā||51||

ta ēva sadyasambhūtā gaṇāḥ śatasahaśrasaḥ |
yuyudhastē paraśubhir bhindipālāsipaṭṭisaiḥ||52||

nāśayantō'suragaṇān dēvīśaktyupabr̥ṁhitāḥ|
avādayanta paṭahān gaṇāḥ śaṁkhāṁ stathāparē||53||

mr̥daṅgāṁśca tathaivānyē tasminyuddhamahōtsavē|
tatō dēvī triśūlēna gadayā śaktivr̥ṣṭibhiḥ||54||

khaḍgādibhiśca śataśō nijaghāna mahāsurān|
pātayāmāsa caivānyān ghaṇṭāsvanavimōhitān ||55||

asurān bhuvipāśēna baddvācānyānakarṣayat|
kēcit dvidhākr̥tā stīkṣṇaiḥ khaḍga pātaistathāparē||56||

vipōthitā nipātēna gadayā bhuvi śēratē|
vēmuśca kēcidrudhiraṁ musalēna bhr̥śaṁ hatāḥ||57||

kēcinnipatitā bhumau bhinnāḥ śūlēna vakṣasi|
nirantarāḥ śaraughēna kr̥tāḥ kēcidraṇājirē||58||

śalyānukāriṇaḥ prāṇānmumucustridaśārdanāḥ|
kēṣāṁcidbāhavaścinnā chinna grīvā stathāparē||59||

śirāṁsi pēturanyēṣāmanyē madhyē vidāritāḥ|
viccinna jaṁṅghā stvaparē pēturvyāṁ mahāsurāḥ||60||

ēkabāhvākṣicaraṇāḥ kēciddēvyā dvidhākr̥tāḥ|
chinnē'pi cānyē śirasi patitāḥ punarutthitāḥ||61||

kabandhā yuyudhurdēvyā gr̥hītaparamāyudhāḥ|
nanr̥tuścāparē tatra yuddhē tūryalayāśritāḥ||62||

kabandhāścinna śirasaḥ khaḍga śaktyr̥ṣṭipāṇayaḥ|
tiṣṭha tiṣṭhēti bhāṣantō dēvī manyē mahāsurāḥ||63||

pātitai rathanāgāśvaiḥ asuraiśca vasundharā|
agamya sābhavattatra yatrābhūt sa mahāraṇaḥ||64||

śōṇitaughau mahānadyaḥ sadyastatra visusruvuḥ|
madhyē cāsurasainyasya vāraṇāsuravājinām||65||

kṣaṇēna tanmahā sainyaṁ asurāṇāṁ tathā'mbikā|
ninyē kṣayaṁ yathā vahniḥ tr̥ṇadāru mahācayam||66||

sa ca siṁhō mahānādaṁ utsr̥jan dhutakēsaraḥ|
śarīrēbhyō'marārīṇāṁ asūniva vicinvati||67||

dēvyā gaṇaiśca taistatra kr̥taṁ yuddhaṁ tathāsuraiḥ|
yathaiṣāṁ tuṣṭuvurdēvāḥ puṣavr̥ṣṭimucō diviḥ||68||

iti śrī mārkaṁḍēya purāṇē sāvarṇikē manvantarē|
dēvī māhātmyē mahiṣāsura sainyavadhō nāma
dvitīyō'dhyāyaḥ||

updated 27/09/2021 12:30